shabd roop (शब्द रूप)

किम् (कौन) मकारांत पुर्लिंग सर्वनाम शब्द रुप- Kim (kaun) makaranta purling sarvanam sabda roop.

किम् (कौन) मकारांत पुर्लिंग सर्वनाम शब्द रुप- Kim (kaun) makārānta purling sarvanām śabda rupa – Kim (who) pronoun word forms- ending with “M” Masculine एकवचन द्विवचन बहुवचन प्रथम कः कौ के द्वितीया कम् कौ कान् तृतीया केन् काभ्याम् कैः चतुर्थी कस्मै काभ्याम् केभ्यः पंचमी कस्मात् काभ्याम् केभ्यः षष्ठी कस्य कयोः केषाम् सप्तमी कस्मिन् कयोः केषु […]

किम् (कौन) मकारांत पुर्लिंग सर्वनाम शब्द रुप- Kim (kaun) makaranta purling sarvanam sabda roop. Read More »

ईश्वरः (भगवान) अकारांत पुर्लिंग शब्द रुप- Ishwar (God) Akarant purling shabd roop

ईश्वरः (भगवान) अकारांत पुर्लिंग शब्द रुप- Ishwar (God) Akarant purling shabd roop ईश्वरः शब्द अकारांत पुर्लिंग शब्द रुप के जैसै चलते है। नीचे दी गयी तालिका में ईश्वरः के अलग अलग विभक्तियो के रुप है। इन्हे याद कर के आप सभी अकारांत पुर्लिंग सज्ञां के रुप बना सकते हैं जैसै- रामः (राम) बालकः(Child), मनुष्यः( Human),

ईश्वरः (भगवान) अकारांत पुर्लिंग शब्द रुप- Ishwar (God) Akarant purling shabd roop Read More »

तद् शब्द रुप पुर्लिंग

तद् (वह) सर्वनाम शब्द रुप- दकारांत पुर्लिंग tad (vaha) sarvanām śabda rupa – dakārānta purling TAD (HE) pronoun word forms- ending with “D” Masculine एकवचन द्विवचन बहुवचन प्रथम सः तौ ते द्वितीया तम् तौ तान् तृतीया तेन ताभ्याम् तैः चतुर्थी तस्मै ताभ्याम् तेभ्यः पंचमी तस्मात् ताभ्याम् तेभ्यः षष्ठी तस्य तयोः तेषाम् सप्तमी तस्मिन् तयोः तेषु

तद् शब्द रुप पुर्लिंग Read More »

error: Content is protected !!
Scroll to Top