Home » किम् (कौन) मकारांत पुर्लिंग सर्वनाम शब्द रुप- Kim (kaun) makaranta purling sarvanam sabda roop.

किम् (कौन) मकारांत पुर्लिंग सर्वनाम शब्द रुप- Kim (kaun) makaranta purling sarvanam sabda roop.

किम् (कौन) मकारांत पुर्लिंग सर्वनाम शब्द रुप-

Kim (kaun) makārānta purling sarvanām śabda rupa –

Kim (who) pronoun word forms- ending with “M” Masculine

एकवचनद्विवचनबहुवचन
प्रथम कः कौके
द्वितीयाकम्कौकान्
तृतीयाकेन्काभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यः
पंचमीकस्मात् काभ्याम्केभ्यः
षष्ठीकस्य कयोःकेषाम्
सप्तमीकस्मिन् कयोःकेषु

उदाहरण वाक्य

  • वह किस ब्राह्मण को धन देता है।
    सः कस्मै ब्राह्मणाय धनं यच्छति ।

किम् शब्द रुप पुर्लिंग

error: Content is protected !!
Scroll to Top